当前位置: 觉悟网 > 人物 > 南传佛教人物 > 护法法师 > 正文内容

静坐与喜悦之路 经文念诵

护法法师  发表时间:2020-08-18   作者: 护法法师  来源: 网络  点击:     放大 正常 缩小 关闭 手机版
◎经文念诵
NAMAMI BUDDHAM GUNASAGARATAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA
  礼拜佛陀,因为觉者功德如海。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。
NAMAMI DHAMMAM SUGATENA DESITAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA
  礼拜法,善逝的佛陀教导的真理。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭味的。一切众生都走向死亡之路,我也包括在内。
NAMAM SANGHAM MUNIRAJA SAVAKAMSATTA SADA HONTU SUKHI AVERAKAYO JIGUCCHO SAKALA DUGGANDHOGACCHANTI SABBE MARANAM AHAM CA
  礼敬僧团,他们是静默国王(佛陀)的弟子。散播慈悲,让一切众生快乐,不要有敌人。我们的肉体是可恶的,充满臭昧的。一切众生都走向死亡之路,我也包括在内。
  简单地说,就是我们礼拜佛、法、僧,每次静坐之前诵唱,其中包括了慈悲心、无常的观照、肉体的观照…等等。
阅读文章时如发现错别字或者其他错误,欢迎指正,以利弘法,您的支持是我们进步的动力。挑错|打印
精华文章
最新推荐